Hariprasad Nellitheertha

Deeksha - Vishnu Rahasya

Deeksha

A person who displays the insignia of Vishnu’s weapons and ornaments is to be treated just like a murthy in a temple or home, and accorded the same reverence.

Sarvamoola Sandesha

Sarvamoola Sandesha Sept-Oct 2020

नियमात् भुज्यते पुंभिः धर्माधर्मफलं मृतौ | कैष्यिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत् || niyamāt bhujyatē pumbhiḥ dharmādharmaphalam mrutau | kaiśyidatrāpi bhujyēta tasmānnādharmamācarēt || – || Bhagavata Tatparya –… Read More »Sarvamoola Sandesha Sept-Oct 2020

Brahma Shapa

Do devatas accept brahma-shapa?

विष्णुना विष्णुभक्तैश्च ब्रह्मशापोsनुवर्त्यते | ब्राह्मणानां अपीडायै बलभिः क्षत्रियादिभिः || viṣṇunā viṣṇubhaktaiṣcha brahmaṣāpōnuvartyatē | brāhmaṇānām apīdāyai balabhih kshatriyādibhih || – || bhāgavata tātparya 10-16-10 || In… Read More »Do devatas accept brahma-shapa?