Quotes

Sarvamoola Sandesha

Sarvamoola Sandesha Sept-Oct 2020

नियमात् भुज्यते पुंभिः धर्माधर्मफलं मृतौ | कैष्यिदत्रापि भुज्येत तस्मान्नाधर्ममाचरेत् || niyamāt bhujyatē pumbhiḥ dharmādharmaphalam mrutau | kaiśyidatrāpi bhujyēta tasmānnādharmamācarēt || – || Bhagavata Tatparya –… Read More »Sarvamoola Sandesha Sept-Oct 2020

sarvamoola-sandesha-july-august2020

Sarvamoola Sandesha – July August 2020

  • admin 

Jeeva is eternally under the control of Narayana, the devatas and Gurus; One who realizes this shall be relieved from the bondage of those who are lower than him.

Shri Vadiraja is my all

माता राजा मत्पिता वादिराजो भ्राता राजा मत्सखा वादिराज:। सर्वस्वं मे वादिराजो दयाळु: नान्यद्दैवं नैव जाने न जाने । || mātā rājā matpitā vādirājo bhrātā rājā… Read More »Shri Vadiraja is my all

May the name be auspicious

While the first name is negative, the second name is auspicious in all dimensions.
Thus, Śrīvādirāja has subtly exemplified to us as to how a child should be named.

Brahma Shapa

Do devatas accept brahma-shapa?

विष्णुना विष्णुभक्तैश्च ब्रह्मशापोsनुवर्त्यते | ब्राह्मणानां अपीडायै बलभिः क्षत्रियादिभिः || viṣṇunā viṣṇubhaktaiṣcha brahmaṣāpōnuvartyatē | brāhmaṇānām apīdāyai balabhih kshatriyādibhih || – || bhāgavata tātparya 10-16-10 || In… Read More »Do devatas accept brahma-shapa?